Aṣṭamaṃ kośasthānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अष्टमं कोशस्थानम्

aṣṭamaṃ kośasthānam



oṃ namo buddhāya||



dvidhā dhyānāni catvāri proktāstadupapattayaḥ|

samāpattiḥ śubhaikāgyraṃ pañcaskandhāstu sānugam||1||



vicāraprītisukhavat pūrvapūrvāṅgavarjitam|

tathārūpyāḥ catuskandhāḥ adhobhūmivivekajāḥ||2||



vibhūtarūpasaṃjñākhyāḥ saha sāmantakaistribhiḥ|

nārūpye rūpasadbhāvaḥ rūpotpattistu cittataḥ||3||



ākāśānantyavijñānanatyākiṃcanyasaṃjñakāḥ|

tathāprayogāt māndyāttu nasaṃjñānāpyasaṃjñakaḥ||4||



iti maulaṃ samāpattidravyamaṣṭavidhaṃ tridhā|

sapta āsvādanavacchuddhānāsravāṇi aṣṭamaṃ dvidhā||5||



āsvādanāsaṃprayuktaṃ satṛṣṇaṃ laukikaṃ śubham|

śuddhakaṃ tattadāsvādyaṃ lokattaramanāsravam||6||



pañcādye tarkacārau ca prītisaukhyasamādhayaḥ|

prītyādayaḥ prasādaśca dvitīye'ṅgacatuṣṭayam||7||



tṛtīye pañca tūpekṣā smṛtiḥ prajñā sukhaṃ sthitiḥ|

catvāryante'sukhāduḥkhopekṣāsmṛtisamādhayaḥ||8||



dravyato daśa caikaṃ ca prasrabdhi sukhamādyayoḥ|

śraddhā prasādaḥ prītistu saumanasyaṃ dvidhāgamāt||9||



kliṣṭeṣva satprītisukhaṃ prasādaḥ saṃpradhīḥ smṛtiḥ|

upekṣāsmṛtiśuddhiśca kecit prasrabdhyupekṣaṇe||10||



aṣṭāpakṣālamuktatvādāniñjaṃ tu caturthakam|

vitarkacārau śvāsau ca sukhādi ca catuṣṭayam||11||



saumanasyasukhopekṣā upekṣāsumanaskate|

sukhopekṣe upekṣā pravido dhyānopapattiṣu||12||



kāyākṣiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat|

dvitīyādau tadādyāptaṃ akliṣṭāvyākṛtaṃ ca tat||13||



atadvān labhate śuddhaṃ vairāgyeṇopapattitaḥ|

anāsravaṃ tu vairāgyāt kliṣṭaṃ hānyupapattitaḥ||14||



tṛtīyādyāvadūrdhvādho 'nāsravānantaraṃ śubham|

utpadyate tathā śuddhāt kliṭaṃ cāpi svabhūmikam||15||



kliṣṭāt svaṃ śuddakaṃ kliṣṭaṃ evaṃ cādharaśuddhakam|

cyutau tu śuddhakāt kliṣṭaṃ sarvaṃ kliṣṭāttu nottaram||16||



caturdhā śuddhakaṃ hānabhāgīyādi yathākramam|

kleśotpattisvabhūmyūrdhvānāsravānuguṇaṃ hi tat||17||



dve trīṇi trīṇi caikaṃ ca hāna bhāgādyanantaram|

gatvāgamya dvidhā bhūmīraṣṭau śliṣṭai kalaṅghitāḥ||18||



vyutkrāntakasamāpattirvisabhāgatṛtīyagā|

svādhobhūmyāśrayā eva dhyānārūpyāḥ vṛthā'dharam||19||



āryākiṃcanyasāṃmukhyāt bhavāgre tvāsravakṣayaḥ|

satṛṣṇāḥ svabhavālambāḥ dhyānaṃ sadviṣayaṃ śubham||20||



na maulāḥ kuśalārūpyāḥ sāsravādharagocarāḥ|

anāsraveṇa hīyante kleśāḥ sāmantakena ca||21||



aṣṭau sāmantakānyeṣāṃ śuddhāduḥkhāsukhāni hi|

ārya cādyaṃ tridhā kecit atarka dhyānamantaram||22||



tridhā aduḥkhāsukhaṃtacca mahābrahmaphalaṃ ca tat|

savitarkavicāro'dhaḥsamādhiḥ parato'dvayaḥ||23||



ānimittaḥ samākāraiḥ śūnyatānātmaśūnyataḥ|

pravartate apraṇihitaḥ satyākārairataḥ paraiḥ||24||



śuddhāmalāḥ nirmalāstu te vimokṣamukhatrayam|

śūnyatāśunyatādyākhyāstrayo'parasamādhayaḥ||25||



ālambete aśaikṣaṃ dvau śūnyataścāpyanityataḥ|

ānimittānimittastu śāntato'saṃkhyayā kṣayam||26||



sāsravāḥ nṛṣu akopyasya saptasāmantavarjitāḥ|

samādhibhāvanā dhyānaṃ subhamādyaṃ sukhāya hi||27||



darśanāyākṣyabhijñeṣṭā dhībhedāya prayogajāḥ|

vajropamo'ntye yo dhyāne sāsravakṣayabhāvanā||28||



apramāṇāni catvāri vyāpādādivipakṣataḥ|

maitryadveṣaḥ api karuṇā muditā sumanaskatā||29||



upekṣā'lobhaḥ ākāraḥ sukhitā duḥkhitā vata|

modantāmiti sattvācca kāmasattvāstu gocaraḥ||30||



dhyānayormuditā anyāni ṣaṭ su kecittu pañcasu|

na taiḥ prahāṇaṃ nṛṣveva janyante tryanvito dhruvam||31||



aṣṭau vimokṣāḥ prathamāvaśubhā dhyānayordvayoḥ|

tṛtīyo'ntye sa cālobhaḥ śubhārūpyāḥ samāhitāḥ||32||



nirodhastu samāpattiḥ sūkṣmasūkṣmādanantaram|

svaśuddhakādharāryeṇa vyutthānaṃ cetasā tataḥ||33||



kāmāptadṛśyaviṣayāḥ prathamāḥ ye tvarūpiṇaḥ|

te'nvayajñānapakṣordhvasvabhūduḥkhādigocarāḥ||34||



abhibhvāyatanānyaṣṭau dvayamādyavimokṣavat|

dve dvitīyavat anyāni punaḥ śubhavimokṣavat||35||



daśa kṛtsnāni alobhāṣṭau dhyāne'ntye gocaraḥ punaḥ|

kāmāḥ dve śuddhākārūpye svacatuḥskandhagocare||36||



nirodha uktaḥ vairāgyaprayogāptaṃ tu śeṣitam|

tridhātvāśrayamārūpyasaṃjñaṃ śeṣaṃ manuṣyajam||37||



hetukarmabālāddhātvorārupyotpādanaṃ dvayoḥ|

dhyānānāṃ rūpadhātau tu tābhyāṃ dharmatayāpi ca||38||



saddharmo dvividhaḥ śāsturāgamādhigamātmakaḥ|

dhātārastasya vaktāraḥ pratipattāra eva ca||39||



kāśmīravaibhāṣikanītisiddhaḥ

prāyo mayā'yaṃ kathito'bhidharmaḥ|

yaddurguhītaṃ tadihāsmadāgaḥ

saddharmanītau munayaḥ pramāṇam||40||



nimīlite śāstari lokacakṣuṣi

kṣayaṃ gate sākṣijane ca bhūyasā|

adṛṣṭatattvairniravagrahaiḥ kṛtaṃ

kutārkikaiḥ śāsanametadākulam||41||



gate'tha śāntiṃ paramāṃ svayaṃbhuvi

svayaṃbhuvaḥ śāsanadhūrdhareṣu ca|

jagatyanāthe gaṇaghātibhirmataiḥ

niraṅkuśaiḥ svairamihādya caryate||42||



iti kaṇṭhagataprāṇaṃ viditvā śāsanaṃ muneḥ|

balakālaṃ malānāṃ ca na pramādyaṃ mumukṣubhiḥ||43||



|'bhidharmakośe samāpattinirderśo nāmāṣṭamakośasthānamiti||